Original

सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा ।चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः ।ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥ ७ ॥

Segmented

सृजति अहंकारम् ऋषिः भूतम् दिव्य-आत्मकम् तथा चतुरः च अपरान् पुत्रान् देहात् पूर्वम् महान् ऋषिः ते वै पितृभ्यः पितरः श्रूयन्ते राज-सत्तम

Analysis

Word Lemma Parse
सृजति सृज् pos=v,p=3,n=s,l=lat
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भूतम् भू pos=va,g=m,c=2,n=s,f=part
दिव्य दिव्य pos=a,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
तथा तथा pos=i
चतुरः चतुर् pos=n,g=m,c=2,n=p
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
देहात् देह pos=n,g=n,c=5,n=s
पूर्वम् पूर्वम् pos=i
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
पितृभ्यः पितृ pos=n,g=m,c=5,n=p
पितरः पितृ pos=n,g=m,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s