Original

एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः ।दश कल्पसहस्राणि पादोनान्यहरुच्यते ।रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ॥ ६ ॥

Segmented

एतस्य अपि च संख्यानम् वेद-वेदाङ्ग-पारगैः दश कल्प-सहस्राणि पादोनानि अहः उच्यते रात्रिम् एतावतीम् च अस्य प्राहुः अध्यात्म-चिन्तकाः

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=n,c=6,n=s
अपि अपि pos=i
pos=i
संख्यानम् संख्यान pos=n,g=n,c=1,n=s
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगैः पारग pos=a,g=m,c=3,n=p
दश दशन् pos=n,g=n,c=1,n=s
कल्प कल्प pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पादोनानि पादोन pos=a,g=n,c=1,n=p
अहः अहर् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
एतावतीम् एतावत् pos=a,g=f,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p