Original

द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते ।तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ ५ ॥

Segmented

द्यावापृथिव्योः इति एष राजन् वेदेषु पठ्यते तयोः शकलयोः मध्यम् आकाशम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
द्यावापृथिव्योः द्यावापृथिवी pos=n,g=f,c=6,n=d
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वेदेषु वेद pos=n,g=m,c=7,n=p
पठ्यते पठ् pos=v,p=3,n=s,l=lat
तयोः तद् pos=n,g=m,c=6,n=d
शकलयोः शकल pos=n,g=m,c=6,n=d
मध्यम् मध्य pos=n,g=n,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s