Original

संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः ।संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ ४ ॥

Segmented

संवत्सरम् उष्य अण्डे निष्क्रम्य च महा-मुनिः संदधे ऽर्धम् महीम् कृत्स्नाम् दिवम् अर्धम् प्रजापतिः

Analysis

Word Lemma Parse
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
उष्य वस् pos=vi
अण्डे अण्ड pos=n,g=m,c=7,n=s
निष्क्रम्य निष्क्रम् pos=vi
pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
ऽर्धम् अर्ध pos=n,g=n,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
अर्धम् अर्ध pos=n,g=n,c=2,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s