Original

ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् ।सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ ३ ॥

Segmented

ततो ब्रह्माणम् असृजत् हैरण्य-अण्ड-समुद्भवम् सा मूर्तिः सर्व-भूतानाम् इति एवम् अनुशुश्रुम

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
हैरण्य हैरण्य pos=a,comp=y
अण्ड अण्ड pos=n,comp=y
समुद्भवम् समुद्भव pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
इति इति pos=i
एवम् एवम् pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit