Original

रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप ।सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ २ ॥

Segmented

रात्रिः एतावती च अस्य प्रतिबुद्धो नराधिप सृजत्य् ओषधिम् एव अग्रे जीवनम् सर्व-देहिनाम्

Analysis

Word Lemma Parse
रात्रिः रात्रि pos=n,g=f,c=1,n=s
एतावती एतावत् pos=a,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
प्रतिबुद्धो प्रतिबुध् pos=va,g=m,c=1,n=s,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
सृजत्य् सृज् pos=v,p=3,n=s,l=lat
ओषधिम् ओषधि pos=n,g=m,c=2,n=s
एव एव pos=i
अग्रे अग्रे pos=i
जीवनम् जीवन pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p