Original

मनस्युपरते राजन्निन्द्रियोपरमो भवेत् ।न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् ।एवं मनःप्रधानानि इन्द्रियाणि विभावयेत् ॥ १७ ॥

Segmented

मनसि उपरते राजन्न् इन्द्रिय-उपरमः भवेत् न च इन्द्रिय-व्युपरमे मनसि उपरमः भवेत् एवम् मनः-प्रधानानि इन्द्रियाणि विभावयेत्

Analysis

Word Lemma Parse
मनसि मनस् pos=n,g=n,c=7,n=s
उपरते उपरम् pos=va,g=n,c=7,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
उपरमः उपरम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
व्युपरमे व्युपरम pos=n,g=m,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
उपरमः उपरम pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
मनः मनस् pos=n,comp=y
प्रधानानि प्रधान pos=a,g=n,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
विभावयेत् विभावय् pos=v,p=3,n=s,l=vidhilin