Original

चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा ।मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ १६ ॥

Segmented

चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा मनसि व्याकुले चक्षुः पश्यन्न् अपि न पश्यति तथा इन्द्रियाणि सर्वाणि पश्यन्ति इति अभिचक्षते

Analysis

Word Lemma Parse
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
रूपाणि रूप pos=n,g=n,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
तु तु pos=i
pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
व्याकुले व्याकुल pos=a,g=n,c=7,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
इति इति pos=i
अभिचक्षते अभिचक्ष् pos=v,p=3,n=p,l=lat