Original

मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः ।न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥ १५ ॥

Segmented

मनः चरति राज-इन्द्र चरितम् सर्वम् इन्द्रियैः न च इन्द्रियाणि पश्यन्ति मन एव अत्र पश्यति

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
pos=i
pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
मन मनस् pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat