Original

त्रीणि कल्पसहस्राणि एतेषामहरुच्यते ।रात्रिरेतावती चैव मनसश्च नराधिप ॥ १४ ॥

Segmented

त्रीणि कल्प-सहस्राणि एतेषाम् अहः उच्यते रात्रिः एतावती च एव मनसः च नराधिप

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
कल्प कल्प pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
एतेषाम् एतद् pos=n,g=m,c=6,n=p
अहः अहर् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
रात्रिः रात्रि pos=n,g=f,c=1,n=s
एतावती एतावत् pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s