Original

ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः ।इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ॥ १३ ॥

Segmented

ते वध्यमाना अन्योन्यम् गुणैः हारिभिः अव्ययाः इह एव परिवर्तन्ते तिर्यग्योनि-प्रवेशिन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
हारिभिः हारिन् pos=a,g=m,c=3,n=p
अव्ययाः अव्यय pos=a,g=m,c=1,n=p
इह इह pos=i
एव एव pos=i
परिवर्तन्ते परिवृत् pos=v,p=3,n=p,l=lat
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
प्रवेशिन् प्रवेशिन् pos=a,g=m,c=1,n=p