Original

अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः ।अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ॥ १२ ॥

Segmented

अन्योन्यम् स्पृहयन्ति एते अन्योन्यस्य हिते रताः अन्योन्यम् अभिमन्यन्ते अन्योन्य-स्पर्धिन् तथा

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
स्पृहयन्ति स्पृहय् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिमन्यन्ते अभिमन् pos=v,p=3,n=p,l=lat
अन्योन्य अन्योन्य pos=n,comp=y
स्पर्धिन् स्पर्धिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i