Original

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।यैराविष्टानि भूतानि अहन्यहनि पार्थिव ॥ ११ ॥

Segmented

शब्दः स्पर्शः च रूपम् च रसो गन्धः च पञ्चमः एते विशेषा राज-इन्द्र महाभूतेषु पञ्चसु यैः आविष्टानि भूतानि अहनि अहनि पार्थिव

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
विशेषा विशेष pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
महाभूतेषु महाभूत pos=n,g=n,c=7,n=p
पञ्चसु पञ्चन् pos=n,g=n,c=7,n=p
यैः यद् pos=n,g=n,c=3,n=p
आविष्टानि आविश् pos=va,g=n,c=1,n=p,f=part
भूतानि भूत pos=n,g=n,c=1,n=p
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s