Original

एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः ।पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ १० ॥

Segmented

एतस्य अपि निशाम् आहुः तृतीयम् इह कुर्वतः पञ्च कल्प-सहस्राणि तावद् एव अहः उच्यते

Analysis

Word Lemma Parse
एतस्य एतद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तृतीयम् तृतीय pos=a,g=n,c=2,n=s
इह इह pos=i
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
कल्प कल्प pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तावद् तावत् pos=i
एव एव pos=i
अहः अहर् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat