Original

याज्ञवल्क्य उवाच ।अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे ।पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ १ ॥

Segmented

याज्ञवल्क्य उवाच अव्यक्तस्य नर-श्रेष्ठ काल-संख्याम् निबोध मे पञ्च कल्प-सहस्राणि द्विगुणानि अहः उच्यते

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अव्यक्तस्य अव्यक्त pos=n,g=n,c=6,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
काल काल pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
कल्प कल्प pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
द्विगुणानि द्विगुण pos=a,g=n,c=1,n=p
अहः अहर् pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat