Original

न तवाविदितं किंचिन्मां तु जिज्ञासते भवान् ।पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ ९ ॥

Segmented

न ते अविदितम् किंचिद् माम् तु जिज्ञासते भवान् पृष्टेन च अपि वक्तव्यम् एष धर्मः सनातनः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
तु तु pos=i
जिज्ञासते जिज्ञास् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
पृष्टेन प्रच्छ् pos=va,g=m,c=3,n=s,f=part
pos=i
अपि अपि pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s