Original

याज्ञवल्क्य उवाच ।श्रूयतामवनीपाल यदेतदनुपृच्छसि ।योगानां परमं ज्ञानं सांख्यानां च विशेषतः ॥ ८ ॥

Segmented

याज्ञवल्क्य उवाच श्रूयताम् अवनीपाल यद् एतद् अनुपृच्छसि योगानाम् परमम् ज्ञानम् सांख्यानाम् च विशेषतः

Analysis

Word Lemma Parse
याज्ञवल्क्य याज्ञवल्क्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अवनीपाल अवनीपाल pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat
योगानाम् योग pos=n,g=m,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
सांख्यानाम् सांख्य pos=n,g=n,c=6,n=p
pos=i
विशेषतः विशेषतः pos=i