Original

अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः ।तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ ७ ॥

Segmented

अज्ञानात् परिपृच्छामि त्वम् हि ज्ञान-मयः निधिः तद् अहम् श्रोतुम् इच्छामि सर्वम् एतद् असंशयम्

Analysis

Word Lemma Parse
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
परिपृच्छामि परिप्रच्छ् pos=v,p=1,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
ज्ञान ज्ञान pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
निधिः निधि pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
असंशयम् असंशयम् pos=i