Original

प्रभवं चाप्ययं चैव कालसंख्यां तथैव च ।वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥ ६ ॥

Segmented

प्रभवम् च अप्ययम् च एव काल-संख्याम् तथा एव च वक्तुम् अर्हसि विप्र-इन्द्र त्वद्-अनुग्रह-काङ्क्षिणः

Analysis

Word Lemma Parse
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
pos=i
अप्ययम् अप्यय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
काल काल pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
विप्र विप्र pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=6,n=s