Original

याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः ।पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥ ४ ॥

Segmented

याज्ञवल्क्यम् ऋषि-श्रेष्ठम् दैवरातिः महा-यशाः पप्रच्छ जनको राजा प्रश्नम् प्रश्न-विदाम् वरः

Analysis

Word Lemma Parse
याज्ञवल्क्यम् याज्ञवल्क्य pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
दैवरातिः दैवराति pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
जनको जनक pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
प्रश्न प्रश्न pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s