Original

अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः ।महात्मभिरनुप्रोक्तां कालसंख्यां निबोध मे ॥ २६ ॥

Segmented

अत ऊर्ध्वम् महा-राज गुणस्य एतस्य तत्त्वतः महात्मभिः अनुप्रोक्ताम् काल-संख्याम् निबोध मे

Analysis

Word Lemma Parse
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
गुणस्य गुण pos=n,g=m,c=6,n=s
एतस्य एतद् pos=n,g=m,c=6,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
अनुप्रोक्ताम् अनुप्रवच् pos=va,g=f,c=2,n=s,f=part
काल काल pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s