Original

तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप ।नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ २४ ॥

Segmented

तिर्यक्-स्रोतः तु अधस् स्रोतः उत्पद्यति नराधिप नवमम् सर्गम् इति आहुः एतद् आर्जवकम् बुधाः

Analysis

Word Lemma Parse
तिर्यक् तिर्यञ्च् pos=a,comp=y
स्रोतः स्रोतस् pos=n,g=n,c=1,n=s
तु तु pos=i
अधस् अधस् pos=i
स्रोतः स्रोतस् pos=n,g=n,c=1,n=s
उत्पद्यति उत्पद् pos=v,p=3,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s
नवमम् नवम pos=a,g=m,c=2,n=s
सर्गम् सर्ग pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
एतद् एतद् pos=n,g=n,c=2,n=s
आर्जवकम् आर्जवक pos=a,g=n,c=2,n=s
बुधाः बुध pos=a,g=m,c=1,n=p