Original

श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ।सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ॥ २१ ॥

Segmented

श्रोत्रम् त्वक् च एव चक्षुः च जिह्वा घ्राणम् च पञ्चमम् सर्गम् तु षष्ठम् इति आहुः बहु-चिन्ता-आत्मकम् स्मृतम्

Analysis

Word Lemma Parse
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
त्वक् त्वच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
सर्गम् सर्ग pos=n,g=m,c=2,n=s
तु तु pos=i
षष्ठम् षष्ठ pos=a,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
बहु बहु pos=a,comp=y
चिन्ता चिन्ता pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part