Original

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ २० ॥

Segmented

शब्दः स्पर्शः च रूपम् च रसो गन्धः तथा एव च पञ्चमम् सर्गम् इति आहुः भौतिकम् भूत-चिन्तकाः

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s
सर्गम् सर्ग pos=n,g=m,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
भौतिकम् भौतिक pos=a,g=m,c=2,n=s
भूत भूत pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p