Original

यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् ।शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ २ ॥

Segmented

यत् शिवम् नित्यम् अभयम् नित्यम् च अक्षरम् अव्ययम् शुचि नित्यम् अनायासम् तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
अभयम् अभय pos=a,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
शुचि शुचि pos=a,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
अनायासम् अनायास pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat