Original

मनसस्तु समुद्भूता महाभूता नराधिप ।चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ॥ १९ ॥

Segmented

मनस्तः तु समुद्भूता महा-भूताः नराधिप चतुर्थम् सर्गम् इति एतत् मानसम् परिचक्षते

Analysis

Word Lemma Parse
मनस्तः मनस् pos=n,g=n,c=5,n=s
तु तु pos=i
समुद्भूता समुद्भू pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
भूताः भूत pos=n,g=m,c=1,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
सर्गम् सर्ग pos=n,g=m,c=2,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मानसम् मानस pos=a,g=n,c=2,n=s
परिचक्षते परिचक्ष् pos=v,p=3,n=p,l=lat