Original

अहंकाराच्च संभूतं मनो भूतगुणात्मकम् ।तृतीयः सर्ग इत्येष आहंकारिक उच्यते ॥ १८ ॥

Segmented

अहंकारात् च सम्भूतम् मनो भूत-गुण-आत्मकम् तृतीयः सर्ग इति एष आहंकारिक उच्यते

Analysis

Word Lemma Parse
अहंकारात् अहंकार pos=n,g=m,c=5,n=s
pos=i
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=1,n=s
भूत भूत pos=n,comp=y
गुण गुण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=n,c=1,n=s
तृतीयः तृतीय pos=a,g=m,c=1,n=s
सर्ग सर्ग pos=n,g=m,c=1,n=s
इति इति pos=i
एष एतद् pos=n,g=m,c=1,n=s
आहंकारिक आहंकारिक pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat