Original

अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव ।प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ १६ ॥

Segmented

अव्यक्तात् च महान् आत्मा समुत्पद्यति पार्थिव प्रथमम् सर्गम् इति एतत् आहुः प्राधानिकम् बुधाः

Analysis

Word Lemma Parse
अव्यक्तात् अव्यक्त pos=n,g=n,c=5,n=s
pos=i
महान् महन्त् pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समुत्पद्यति समुत्पद् pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
सर्गम् सर्ग pos=n,g=m,c=2,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
प्राधानिकम् प्राधानिक pos=a,g=m,c=2,n=s
बुधाः बुध pos=a,g=m,c=1,n=p