Original

मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः ।त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ १५ ॥

Segmented

मनः षोडशकम् प्राहुः अध्यात्म-गति-चिन्तकाः त्वम् च एव अन्ये च विद्वांसः तत्त्व-बुद्धि-विशारदाः

Analysis

Word Lemma Parse
मनः मनस् pos=n,g=n,c=2,n=s
षोडशकम् षोडशक pos=a,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अध्यात्म अध्यात्म pos=n,comp=y
गति गति pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p