Original

शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च ।वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ १३ ॥

Segmented

शब्द-स्पर्शौ च रूपम् च रसो गन्धः तथा एव च वाक् च हस्तौ च पादौ च पायुः मेढ्रम् तथा एव च

Analysis

Word Lemma Parse
शब्द शब्द pos=n,comp=y
स्पर्शौ स्पर्श pos=n,g=m,c=1,n=d
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
हस्तौ हस्त pos=n,g=m,c=1,n=d
pos=i
पादौ पाद pos=n,g=m,c=1,n=d
pos=i
पायुः पायु pos=n,g=m,c=1,n=s
मेढ्रम् मेढ्र pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i