Original

एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ।श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ १२ ॥

Segmented

एताः प्रकृतयः तु अष्टौ विकारान् अपि मे शृणु श्रोत्रम् त्वक् च एव चक्षुः च जिह्वा घ्राणम् च पञ्चमम्

Analysis

Word Lemma Parse
एताः एतद् pos=n,g=f,c=1,n=p
प्रकृतयः प्रकृति pos=n,g=f,c=1,n=p
तु तु pos=i
अष्टौ अष्टन् pos=n,g=f,c=1,n=p
विकारान् विकार pos=n,g=m,c=2,n=p
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
त्वक् त्वच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s