Original

धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् ।धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥ ६ ॥

Segmented

धर्मः सताम् हितः पुंसाम् धर्मः च एव आश्रयः सताम् धर्मतः लोकाः त्रयः तात प्रवृत्ताः स चराचराः

Analysis

Word Lemma Parse
धर्मः धर्म pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
हितः हित pos=a,g=m,c=1,n=s
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
आश्रयः आश्रय pos=n,g=m,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
धर्मतः धर्म pos=n,g=m,c=5,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
चराचराः चराचर pos=n,g=m,c=1,n=p