Original

मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि ।भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः ॥ ५ ॥

Segmented

मनसो अ प्रतिकूलानि प्रेत्य च इह च वाञ्छसि भूतानाम् प्रतिकूलेभ्यो निवर्तस्व यत-इन्द्रियः

Analysis

Word Lemma Parse
मनसो मनस् pos=n,g=n,c=6,n=s
pos=i
प्रतिकूलानि प्रतिकूल pos=a,g=n,c=2,n=p
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रतिकूलेभ्यो प्रतिकूल pos=a,g=n,c=5,n=p
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
यत यम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s