Original

तपस्विनां धर्मवतां विदुषां चोपसेवनात् ।प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥ २४ ॥

Segmented

तपस्विनाम् धर्मवताम् विदुषाम् च उपसेवनात् प्राप्स्यसे विपुलाम् बुद्धिम् तथा श्रेयो ऽभिपत्स्यसे

Analysis

Word Lemma Parse
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p
धर्मवताम् धर्मवत् pos=a,g=m,c=6,n=p
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
pos=i
उपसेवनात् उपसेवन pos=n,g=n,c=5,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
विपुलाम् विपुल pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तथा तथा pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ऽभिपत्स्यसे अभिपद् pos=v,p=2,n=s,l=lrt