Original

राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः ।ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् ॥ २३ ॥

Segmented

राज-ऋषिः अधृतिः स्वर्गात् पतितो हि महाभिषः ययातिः क्षीण-पुण्यः च धृत्या लोकान् अवाप्तवान्

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अधृतिः अधृति pos=a,g=m,c=1,n=s
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
महाभिषः महाभिष pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्यः पुण्य pos=n,g=m,c=1,n=s
pos=i
धृत्या धृति pos=n,g=f,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part