Original

तेजसा शक्यते प्राप्तुमुपायसहचारिणा ।इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥ २२ ॥

Segmented

तेजसा शक्यते प्राप्तुम् उपाय-सहचारिन् इह च प्रेत्य च श्रेयस् तस्य मूलम् धृतिः परा

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
शक्यते शक् pos=v,p=3,n=s,l=lat
प्राप्तुम् प्राप् pos=vi
उपाय उपाय pos=n,comp=y
सहचारिन् सहचारिन् pos=a,g=n,c=3,n=s
इह इह pos=i
pos=i
प्रेत्य प्रे pos=vi
pos=i
श्रेयस् श्रेयस् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
धृतिः धृति pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s