Original

अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव ।अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर ॥ २१ ॥

Segmented

अधृत-आत्मन् धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान् भव अप्रशान्त प्रशाम्य त्वम् अप्राज्ञ प्राज्ञ-वत् चर

Analysis

Word Lemma Parse
अधृत अधृत pos=a,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
धृतौ धृति pos=n,g=f,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
अप्रशान्त अप्रशान्त pos=a,g=m,c=8,n=s
प्रशाम्य प्रशम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अप्राज्ञ अप्राज्ञ pos=a,g=m,c=8,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
वत् वत् pos=i
चर चर् pos=v,p=2,n=s,l=lot