Original

सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय ।स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥ २० ॥

Segmented

सर्वम् सर्वेण सर्वत्र क्रियमाणम् च पूजय स्वधर्मे यत्र रागः ते कामम् धर्मो विधीयताम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
सर्वत्र सर्वत्र pos=i
क्रियमाणम् कृ pos=va,g=n,c=2,n=s,f=part
pos=i
पूजय पूजय् pos=v,p=2,n=s,l=lot
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
रागः राग pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कामम् कामम् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot