Original

तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् ।पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥ २ ॥

Segmented

तम् आसीनम् उपासीनः प्रणम्य शिरसा मुनिम् पश्चाद् अनुमतः तेन पप्रच्छ वसुमान् इदम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
उपासीनः उपास् pos=va,g=m,c=1,n=s,f=part
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
पश्चाद् पश्चात् pos=i
अनुमतः अनुमन् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
वसुमान् वसुमन्त् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s