Original

विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् ।तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः ॥ १८ ॥

Segmented

विरिक्तस्य यथा सम्यग् घृतम् भवति भेषजम् तथा निर्हृ-दोषस्य प्रेत्य धर्मः सुख-आवहः

Analysis

Word Lemma Parse
विरिक्तस्य विरिच् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i
सम्यग् सम्यक् pos=i
घृतम् घृत pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भेषजम् भेषज pos=n,g=n,c=1,n=s
तथा तथा pos=i
निर्हृ निर्हृ pos=va,comp=y,f=part
दोषस्य दोष pos=n,g=m,c=6,n=s
प्रेत्य प्रे pos=vi
धर्मः धर्म pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s