Original

लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् ।बहुयत्नेन महता पापनिर्हरणं तथा ॥ १७ ॥

Segmented

लीलया अल्पम् यथा गात्रात् प्रमृज्याद् रजसः पुमान् बहु-यत्नेन महता पाप-निर्हरणम् तथा

Analysis

Word Lemma Parse
लीलया लीला pos=n,g=f,c=3,n=s
अल्पम् अल्प pos=a,g=n,c=2,n=s
यथा यथा pos=i
गात्रात् गात्र pos=n,g=n,c=5,n=s
प्रमृज्याद् प्रमृज् pos=v,p=3,n=s,l=vidhilin
रजसः रजस् pos=n,g=n,c=6,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पाप पाप pos=n,comp=y
निर्हरणम् निर्हरण pos=n,g=n,c=1,n=s
तथा तथा pos=i