Original

स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् ।पात्रकर्मविशेषेण देशकालाववेक्ष्य च ॥ १६ ॥

Segmented

स एव धर्मः सो अधर्मः तम् तम् प्रति नरम् भवेत् पात्र-कर्म-विशेषेण देश-कालौ अवेक्ष्य च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
नरम् नर pos=n,g=m,c=2,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पात्र पात्र pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विशेषेण विशेष pos=n,g=m,c=3,n=s
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
अवेक्ष्य अवेक्ष् pos=vi
pos=i