Original

सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते ।ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ॥ १५ ॥

Segmented

सत्कृता च एकपत्नी च जात्या योनिः इह इष्यते ऋच्-यजुः-साम-गः विद्वान् षट्कर्मा पात्रम् उच्यते

Analysis

Word Lemma Parse
सत्कृता सत्कृ pos=va,g=f,c=1,n=s,f=part
pos=i
एकपत्नी एकपत्नी pos=n,g=f,c=1,n=s
pos=i
जात्या जात्य pos=a,g=f,c=1,n=s
योनिः योनि pos=n,g=f,c=1,n=s
इह इह pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
ऋच् ऋच् pos=n,comp=y
यजुः यजुस् pos=n,comp=y
साम सामन् pos=n,comp=y
गः pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
षट्कर्मा षट्कर्मन् pos=n,g=m,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat