Original

अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः ।योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥ १४ ॥

Segmented

अनृशंसः शुचिः दान्तः सत्य-वाच् आर्जवे स्थितः योनि-कर्म-विशुद्धः च पात्रम् स्याद् वेद-विद् द्विजः

Analysis

Word Lemma Parse
अनृशंसः अनृशंस pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
आर्जवे आर्जव pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
योनि योनि pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विशुद्धः विशुध् pos=va,g=m,c=1,n=s,f=part
pos=i
पात्रम् पात्र pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s