Original

शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् ।क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् ॥ १३ ॥

Segmented

शुभेन विधिना लब्धम् अर्हाय प्रतिपादयेत् क्रोधम् उत्सृज्य दत्त्वा च न अनुतप्येत् न कीर्तयेत्

Analysis

Word Lemma Parse
शुभेन शुभ pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
लब्धम् लभ् pos=va,g=n,c=2,n=s,f=part
अर्हाय अर्ह pos=a,g=m,c=4,n=s
प्रतिपादयेत् प्रतिपादय् pos=v,p=3,n=s,l=vidhilin
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दत्त्वा दा pos=vi
pos=i
pos=i
अनुतप्येत् अनुतप् pos=v,p=3,n=s,l=vidhilin
pos=i
कीर्तयेत् कीर्तय् pos=v,p=3,n=s,l=vidhilin