Original

नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता ।प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः ॥ १२ ॥

Segmented

नित्यम् च बहु दातव्यम् साधु च अनसूयत् प्रार्थितम् व्रत-शौचाभ्याम् सत्कृतम् देश-कालयोः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
pos=i
बहु बहु pos=a,g=n,c=1,n=s
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
साधु साधु pos=a,g=m,c=4,n=p
pos=i
अनसूयत् अनसूयत् pos=a,g=m,c=3,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=1,n=s,f=part
व्रत व्रत pos=n,comp=y
शौचाभ्याम् शौच pos=n,g=n,c=3,n=d
सत्कृतम् सत्कृ pos=va,g=n,c=1,n=s,f=part
देश देश pos=n,comp=y
कालयोः काल pos=n,g=m,c=7,n=d