Original

वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः ।ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥ १० ॥

Segmented

वने ग्राम्य-सुख-आचारः यथा ग्राम्यः तथा एव सः ग्रामे वन-सुख-आचारः यथा वन-चरः तथा

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
ग्राम्य ग्राम्य pos=a,comp=y
सुख सुख pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
यथा यथा pos=i
ग्राम्यः ग्राम्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
सुख सुख pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
यथा यथा pos=i
वन वन pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
तथा तथा pos=i