Original

भीष्म उवाच ।मृगयां विचरन्कश्चिद्विजने जनकात्मजः ।वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥ १ ॥

Segmented

भीष्म उवाच मृगयाम् विचरन् कश्चिद् विजने जनक-आत्मजः वने ददर्श विप्र-इन्द्रम् ऋषिम् वंश-धरम् भृगोः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मृगयाम् मृगया pos=n,g=f,c=2,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विजने विजन pos=n,g=n,c=7,n=s
जनक जनक pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
विप्र विप्र pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
वंश वंश pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
भृगोः भृगु pos=n,g=m,c=6,n=s