Original

अव्यक्तं न तु तद्ब्रह्म बुध्यते तात केवलम् ।केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ॥ ९ ॥

Segmented

अव्यक्तम् न तु तद् ब्रह्म बुध्यते तात केवलम् केवलम् पञ्चविंशम् च चतुर्विंशम् न पश्यति

Analysis

Word Lemma Parse
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
pos=i
तु तु pos=i
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
केवलम् केवल pos=a,g=n,c=1,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
पञ्चविंशम् पञ्चविंश pos=a,g=n,c=2,n=s
pos=i
चतुर्विंशम् चतुर्विंश pos=a,g=n,c=2,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat