Original

सततं पञ्चविंशं च चतुर्विंशं च बुध्यते ।दृश्यादृश्ये ह्यनुगतमुभावेव महाद्युती ॥ ८ ॥

Segmented

सततम् पञ्चविंशम् च चतुर्विंशम् च बुध्यते दृश्य-अदृश्ये हि अनुगतम् उभौ एव महा-द्युति

Analysis

Word Lemma Parse
सततम् सततम् pos=i
पञ्चविंशम् पञ्चविंश pos=a,g=n,c=1,n=s
pos=i
चतुर्विंशम् चतुर्विंश pos=a,g=n,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
दृश्य दृश् pos=va,comp=y,f=krtya
अदृश्ये अदृश्य pos=a,g=n,c=7,n=s
हि हि pos=i
अनुगतम् अनुगम् pos=va,g=n,c=1,n=s,f=part
उभौ उभ् pos=n,g=m,c=1,n=d
एव एव pos=i
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=1,n=d